प्रौद्योगिकी साझेदारी

सॉफ्टवेयर परीक्षण साक्षात्कार प्रश्नः : SQL प्रश्नवेगं कथं अनुकूलितुं शक्यते?

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

  1. अनुक्रमणिका अनुकूलनम् : प्रश्ने प्रयुक्तेषु क्षेत्रेषु समुचितसूचकाङ्काः सन्ति इति सुनिश्चितं कुर्वन्तु । अनुक्रमणिकाः आँकडा-पुनर्प्राप्तिं महत्त्वपूर्णतया त्वरितुं शक्नुवन्ति, परन्तु अधिक-सूचकाङ्कं न कर्तुं सावधानाः भवन्तु यतः अनुक्रमणिकाः प्रश्नान् त्वरितुं शक्नुवन्ति परन्तु सारणीयाः अद्यतनं मन्दं कर्तुं शक्नुवन्ति ।

  2. प्रश्न कथन अनुकूलन : SELECT * इत्यस्य उपयोगं परिहरन्तु तथा च आवश्यकस्तम्भान् निर्दिष्टुं प्रयतध्वम्। दत्तांशसञ्चारस्य परिमाणं न्यूनीकरोतु, प्रश्नदक्षतां च सुधारयन्तु।

  3. समुचितं JOIN प्रकारस्य उपयोगं कुर्वन्तु: संसाधनग्राहकं CROSS JOIN इत्यस्य उपयोगं परिहरितुं वास्तविकस्थित्यानुसारं समुचितं JOIN-सञ्चालनं चिनोतु, यथा INNER JOIN, LEFT JOIN इत्यादयः

  4. WHERE खण्ड अनुकूलनम्: WHERE खण्डे शीघ्रं अन्वेष्टुं शक्यमाणानां स्तम्भानां उपयोगं कुर्वन्तु तथा च फंक्शन्स् अथवा एक्सप्रेशन्स् इत्यस्य उपयोगं परिहरन्तु, यतः एतेन अनुक्रमणिकाविफलता भविष्यति ।

  5. समुच्चय कार्याणि तथा GROUP BY अनुकूलनम्: समुच्चयक्रियाः कुर्वन् GROUP BY खण्डे स्तम्भाः अनुक्रमिताः सन्ति इति सुनिश्चितं कुर्वन्तु, केवलं आवश्यकस्तम्भाः एव समुच्चयिताः सन्ति ।

  6. LIMIT खण्डस्य प्रयोगः: यदि भवन्तः केवलं प्रश्नपरिणामानां प्रथमकतिपङ्क्तयः एव आवश्यकाः सन्ति तर्हि प्रश्नदत्तांशस्य परिमाणं न्यूनीकर्तुं LIMIT खण्डस्य उपयोगं कुर्वन्तु ।

  7. उपप्रश्ना तथा अस्थायी सारणी अनुकूलन : कदाचित् उपप्रश्नस्य पुनर्लेखनं join query (JOIN) इति कृत्वा कार्यक्षमतायाः उन्नतिं कर्तुं शक्यते । अपि च, प्रश्नेषु अत्यधिकं अस्थायीसारणीनां उपयोगं परिहरन्तु ।

  8. प्रश्नसञ्चयस्य उपयोगं कुर्वन्तु: यदि दत्तांशकोशः तस्य समर्थनं करोति तर्हि दत्तांशकोशे गणनाभारं न्यूनीकर्तुं पुनः पुनः प्रश्नपरिणामानां संग्रहणार्थं प्रश्नसञ्चयस्य उपयोगः कर्तुं शक्यते ।

  9. दत्तांशकोश सामान्यीकरण: आँकडा-अतिरिक्ततां परिहरितुं आँकडाधार-सारणी-संरचनायाः यथोचितरूपेण डिजाइनं कुर्वन्तु, परन्तु अत्यधिक-सामान्यीकरणस्य परिणामः भवितुम् अर्हन्ति इति अत्यधिक-JOIN-सञ्चालनेषु अपि ध्यानं ददातु

  10. हार्डवेयर तथा विन्यास अनुकूलनम्: हार्डवेयरस्य उन्नयनं, यथा द्रुततरं CPU, अधिकं RAM अथवा द्रुततरं भण्डारणयन्त्रं, तथा च आँकडाधारविन्यासस्य अनुकूलनं, यथा बफर आकारस्य समायोजनं, प्रश्नस्य गतिं सुधारयितुं शक्नोति

  11. निष्पादनयोजनानां विश्लेषणं व्याख्यानं च कुर्वन्तु: प्रश्नस्य निष्पादनयोजनायाः विश्लेषणार्थं, कार्यप्रदर्शनस्य अटङ्कानां पहिचानाय, तान् अनुकूलितुं च EXPLAIN अथवा तत्सदृशानां साधनानां उपयोगं कुर्वन्तु ।

  12. नियमित रखरखाव: नियमितरूपेण दत्तांशकोशस्य अनुरक्षणं कुर्वन्तु, यथा आँकडानां अद्यतनीकरणं, अनुक्रमणिकानां पुनर्निर्माणं, खण्डानां सफाई इत्यादीनि, दत्तांशकोशस्य कार्यक्षमतां निर्वाहयितुम्।