प्रौद्योगिकी साझेदारी

CSS मूलनिवासी नेस्टेड् वाक्यविन्याससंगततासमस्याः

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ परिचयः

तथाकथितस्य नेस्टिंग् इत्यस्य अर्थः अस्ति यत् एकं CSS नियमं अन्यस्य अन्तः स्थापयितुं (nested rule), बालनियमस्य चयनकर्ता मातापितृनियमस्य चयनकर्तायाः सापेक्षः भविष्यति एतेन कोड मॉड्यूलरता, परिपालनक्षमता च सुलभा भवति । नेस्टिंग् फंक्शन्, यत् मूलतः केवलं CSS पूर्वसंसाधकेषु Less तथा Sass इत्यत्र उपलभ्यते स्म, इदानीं नेटिव CSS इत्यत्र उपयोक्तुं शक्यते ।

तत्त्वानि .nav__item मार्गेण शैलीकृतानि भवन्ति ।CSS प्रभावी कर्तुं, उपयोगं कुर्वन्तु