जूम सम्मेलनस्य विडियो सॉफ्टवेयरस्य उपयोगः
2024-07-08
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Zoom conference video software इत्यस्य उपयोगमार्गदर्शिकायाः सारांशः निम्नलिखितचरणयोः भवितुं शक्यते, प्रत्येकं चरणे विस्तृतनिर्देशाः आवश्यकाः संख्यात्मकसूचनाः च सन्ति:
1. डाउनलोड् कृत्वा संस्थापनं कुर्वन्तु
- आधिकारिकजालस्थलं वा एप् स्टोरं वा पश्यन्तु:
- Zoom इत्यस्य आधिकारिकजालस्थलं (zoom.us) गच्छन्तु अथवा प्रमुखेषु अनुप्रयोगभण्डारेषु (यथा App Store, Google Play) गत्वा Zoom क्लायन्ट् डाउनलोड् कुर्वन्तु ।
- Zoom इत्यनेन विण्डोज, मैकओएस, आईओएस, एण्ड्रॉयड् इत्यादीनां बहुविधप्रचालनप्रणालीनां समर्थनं भवति ।
- डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु:
- Zoom संस्थापनसङ्कुलं डाउनलोड् कर्तुं संकेतानां अनुसरणं कुर्वन्तु तथा च संस्थापनप्रक्रियायाः पूर्णतायै संस्थापनविजार्डस्य अनुसरणं कुर्वन्तु ।
2. पञ्जीकरणं प्रवेशः च
- खातं रचयन्तु:
- यदि भवतां समीपे अद्यापि Zoom खातं नास्ति तर्हि संस्थापनस्य समाप्तेः अनन्तरं Zoom क्लायन्ट् उद्घाट्य "Register" इति बटन् नुदतु ।
- स्वस्य ईमेल-सङ्केतं, नाम, गुप्तशब्दं च प्रविशन्तु, अथवा Google अथवा Facebook इत्यादि-तृतीय-पक्ष-खातेन शीघ्रं पञ्जीकरणं कर्तुं चयनं कुर्वन्तु ।
- लॉगिन खाता:
- पञ्जीकरणकाले पूरितानां सूचनानां अथवा तृतीयपक्षस्य खातेः उपयोगेन Zoom इत्यत्र प्रवेशं कुर्वन्तु ।
3. सभायाः निर्माणं, सदस्यतां च
1. सभायाः निर्माणं कुर्वन्तु
- "नवीनसभा" अथवा "समागमस्य समयनिर्धारणं कुरुत" इति नुदन्तु ।:
- प्रवेशानन्तरं, तत्क्षणमेव नूतनसमागमस्य आरम्भार्थं Zoom मुख्य-अन्तरफलके "New Meeting" इति नुदन्तु ।
- सभायाः समयः, तिथिः, अन्यविवरणानि च पूर्वमेव सेट् कर्तुं "Schedule Meeting" इति नुदन्तु ।
- सभाविकल्पान् सेट् कुर्वन्तु:
- सभायाः निर्माणे वा व्यवस्थापने वा भवन्तः सभायाः गुप्तशब्दं सेट् कर्तुं, प्रतीक्षालयं सक्षमं कर्तुं अन्ये सुरक्षाविकल्पान् च चयनं कर्तुं शक्नुवन्ति ।
- एतानि सेटिङ्ग्स् सभाः अधिकसुरक्षिताः कार्यकुशलाः च कर्तुं साहाय्यं कुर्वन्ति ।
2. सभायां सम्मिलितं भवतु
- सभालिङ्कद्वारा:
- यदि भवान् अन्यैः प्रेषितं सभायाः लिङ्कं प्राप्नोति तर्हि स्वयमेव Zoom उद्घाट्य सभायां सम्मिलितुं लिङ्क् नुदतु (यदि Zoom क्लायन्ट् संस्थापितम् अस्ति) ।
- सम्मेलनसङ्ख्याद्वारा:
- Zoom client उद्घाट्य "Join Meeting" इत्यत्र क्लिक् कुर्वन्तु ।
- सभायाः सङ्ख्यां, आवश्यकं किमपि गुप्तशब्दं च प्रविशन्तु, ततः "Join Meeting" नुदन्तु ।
4. सम्मेलनानां मूलभूतकार्यं सेटिंग्स् च
- सभा अन्तरफलक परिचय:
- विडियो क्षेत्र: यस्य प्रतिभागिनः वर्तमानकाले विडियो चालू अस्ति तस्य पटलं प्रदर्शयन्तु।
- श्रव्यसेटिंग्स्: स्वस्य श्रव्यं चालू वा निष्क्रियं वा कर्तुं शक्नोति।
- स्क्रीन साझाकरणम्: भवान् स्वस्य सम्पूर्णं पटलं, अनुप्रयोगविण्डो, श्वेतफलकं वा साझां कर्तुं चयनं कर्तुं शक्नोति ।
- संवाद: प्रतिभागिनां मध्ये पाठसन्देशान् प्रेषयितुं अनुमतिं ददातु।
- प्रतिभागिनः: वर्तमानसम्मेलने सर्वान् प्रतिभागिन् प्रदर्शयति तथा च प्रबन्धनविकल्पान् प्रदाति।
- सभायाः मूलभूतकार्यं नियन्त्रयन्तु:
- श्रव्य-दृश्य-नियन्त्रणम्: सभायाः समये भवान् कदापि स्वस्य श्रव्यं, भिडियो च चालू वा निष्क्रियं वा कर्तुं शक्नोति, अन्येषां प्रतिभागिनां श्रव्यं, भिडियो च नियन्त्रयितुं शक्नोति।
- स्क्रीन साझाकरणम्: "Screen Share" इति बटन् नुत्वा यत् सामग्रीं साझां कर्तुम् इच्छति तत् चिनोतु ।
- गपशप कार्य: अन्यैः उपस्थितैः सह गपशपविण्डोद्वारा संवादं कुर्वन्तु।
- सभायाः सुरक्षां स्थापयन्तु समायोजयन्तु च:
- समागम गुप्तशब्द: सभायाः निर्माणे वा समयनिर्धारणे वा गुप्तशब्दं सेट् कुर्वन्तु, येन गुप्तशब्दं जानन्तः जनाः एव सभायां सम्मिलितुं शक्नुवन्ति ।
- प्रतीक्षालयः: सभायां प्रवेशं कर्तुं पूर्वं सभायाः आरम्भात् पूर्वं यजमानं उपस्थितान् द्रष्टुं शक्नोति।
- सभाकक्षे तालाबन्दः: सभायाः आरम्भानन्तरं सभाकक्षे तालान् स्थापयन्तु येन नूतनाः प्रतिभागिनः सम्मिलितुं न शक्नुवन्ति।
- सभायाः सामग्रीं अभिलेखयित्वा साझां कुर्वन्तु:
- सभायाः अभिलेखनं आरभ्य सभा-अन्तरफलकस्य अधः "Record" इति बटन् नुदन्तु ।
- अभिलेखितानि विडियोसञ्चिकाः स्थानीयसङ्गणके अथवा Zoom cloud storage (यदि सक्षमम् अस्ति) इत्यत्र रक्षितुं शक्यन्ते ।
5. उन्नतकार्यं उपयोगकौशलं च
- स्क्रीनसाझेदारी तथा श्वेतफलकस्य उपयोगः:
- स्क्रीनशेयरिंग् कार्यक्षमता प्रस्तुतिः, प्रशिक्षणं, सहकारिकार्यं च कर्तुं उपयुक्ता अस्ति ।
- श्वेतफलकविशेषता उपस्थितानां कृते साझापर्दे वास्तविकसमये टिप्पणीं कर्तुं चित्रं च कर्तुं शक्नोति ।
- अन्तरक्रियाशीलसाधनं प्रतिक्रिया च:
- मतदानकार्यं यजमानं मतदानस्य आरम्भं कर्तुं शक्नोति, उपस्थिताः स्वमतं प्रकटयितुं वा विकल्पं कर्तुं वा मतदानं कर्तुं शक्नुवन्ति ।
- अन्ये अन्तरक्रियाशीलसाधनाः यथा हस्तोत्थापनं, प्रतिक्रियाव्यञ्जना इत्यादयः प्रतिभागिनां मध्ये अन्तरक्रियाशीलतां सहभागिताञ्च वर्धयितुं शक्नुवन्ति ।
- सभायाः समयनिर्धारणं, समयनिर्धारणं च कुर्वन्तु:
- निर्धारितसमागमस्य आयोजनाय अथवा पुनरावर्तनीयसमागमस्य समयनिर्धारणाय Zoom इत्यस्य समयनिर्धारणविशेषतायाः उपयोगं कुर्वन्तु ।
- जूम स्वयमेव एकं सभालिङ्कं सभासङ्ख्यां च जनयिष्यति येन प्रतिभागिनां सम्मिलितुं सुविधा भवति।
- सभायाः कार्यवृत्तं प्रतिवेदनं च:
- एकः सभा-आयोजकः इति नाम्ना, पूर्वसमागमानाम्, प्रतिभागिनां सूचीनां, अन्यविवरणानां च रिकार्डिङ्ग्-दर्शनार्थं भवान् सभायाः टिप्पण्यानि, प्रतिवेदनानि च प्राप्तुं शक्नोति ।
6. बहुधा पृष्टाः प्रश्नाः समर्थनं च
- यदि भवान् Zoom इत्यस्य उपयोगं कुर्वन् समस्यां प्राप्नोति तर्हि भवान् Zoom इत्यस्य सहायताकेन्द्रं वा समर्थनजालपुटं गत्वा बहुधा पृष्टप्रश्नानां उत्तराणि तथा च संचालनमार्गदर्शिकानां अन्वेषणं कर्तुं शक्नोति।
- यदि समस्यायाः समाधानं कर्तुं न शक्यते तर्हि अधिकसाहाय्यार्थं समर्थनार्थं च Zoom इत्यस्य ग्राहकसेवादलेन सह सम्पर्कं कर्तुं शक्नुवन्ति ।