प्रौद्योगिकी साझेदारी

TCP/IP मॉडल् तथा OSI मॉडल् इत्येतयोः मध्ये अन्तरः (साक्षात्कारप्रश्नः)

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

OSI मॉडल्, अन्तर्राष्ट्रीयमानकीकरणसङ्गठनेन ISO द्वारा निर्मितं सङ्गणकानां अथवा संचारप्रणालीनां मध्ये परस्परसंयोजनाय मानकीकृता प्रणाली अस्ति, मुख्यतया ७ स्तरेषु विभक्ता अस्ति:

  • भौतिक स्तर
  • data link layer इति स्तरः
  • संजालस्तर
  • परिवहनस्तर
  • सत्रस्तरः
  • प्रस्तुति स्तर
  • अनुप्रयोग स्तर

यद्यपि सिद्धान्ततः OSI प्रतिरूपं अधिकं व्यापकं भवति तथापि वास्तविकजालसञ्चारस्य TCP/IP प्रतिरूपं अधिकं व्यावहारिकं भवति ।

  • अनुप्रयोग स्तर
  • परिवहनस्तर
  • अन्तर्जालस्तरः
  • संजालस्य अन्तरफलकस्तरः

अनुप्रयोग स्तर: एषः स्तरः OSI मॉडलस्य "अनुप्रयोगस्तरः, प्रस्तुतिस्तरः, सत्रस्तरः" इत्यनेन सह सङ्गच्छते, एकं अन्तरफलकं प्रदाति यत् प्रत्यक्षतया उपयोक्तृकार्यक्रमैः सह अन्तरक्रियां करोति, तथा च संजाले विविधानाम् अनुप्रयोगानाम् सेवां प्रदाति, यथा ईमेल, जालपुटम् इत्यादि

परिवहनस्तर : इदं स्तरं OSI मॉडलस्य "परिवहनस्तरस्य" अनुरूपं भवति, यत् अन्ततः अन्तः आँकडासंचरणं विश्वसनीयं संयोजनरहितं संचरणसेवा च प्रदाति मुख्याः संचरणप्रोटोकॉलाः TCP तथा UDP सन्ति तेषु TCP दत्तांशस्य सम्यक्त्वं अखण्डतां च सुनिश्चित्य विश्वसनीयं दत्तांशसञ्चारं प्रदाति । UDP संयोजनरहितं भवति तथा च तादृशानां संचरणानाम् उपयुक्तं यस्य विश्वसनीयतायाः आवश्यकता नास्ति, यथा वास्तविकसमये श्रव्य-वीडियो-प्रवाहः ।

अन्तर्जालस्तरः : १.इदं स्तरं OSI मॉडलस्य "जालस्तरस्य" अनुरूपं भवति तथा च आँकडा-पैकेट्-मार्गणं, अग्रेषणं च प्रदाति मुख्यः प्रोटोकॉलः IP अस्ति, यः उत्तममार्गं चयनं कृत्वा स्रोत-होस्ट्-तः लक्ष्य-होस्ट्-पर्यन्तं दत्तांशं प्रसारयति

संजालस्य अन्तरफलकस्तरः : १.इदं स्तरं OSI मॉडलस्य "दत्तांशलिङ्कस्तरं भौतिकस्तरं च" सङ्गतं भवति तथा च भौतिकसंचरणमाध्यमानां, यथा ईथरनेट्, WIFI इत्यादीनां संचरणस्य उत्तरदायी भवति