2024-07-08
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलतः अहम् अद्यकाले अवकाशदिने आसम्, Linux इत्यनेन सह क्रीडितुं इच्छामि स्म।
पाठ्यक्रम(अस्य पाठस्य अनुसारं मया तत् अवतरणं कृतम्, परन्तु BIOS मोड् परिवर्तने कष्टानि अभवन् । सम्भवतः सङ्गणकस्य मरम्मतं कृतम् इति कारणतः । अहं F12 तथा Fn F12 नुदन् BIOS सेटिङ्ग् नासीत् । केवलं एकेन एव मम उपयोगं चयनं कर्तुं अनुमतिः दत्ता विण्डो।अथवा linux अन्तरफलकम् ।。。。)
मया BIOS न स्थापितं चेदपि बहु समस्याः भवितुमर्हन्ति, परन्तु अहं तदपि अवलोकयितुं प्रविष्टवान् । .
Linux इत्यस्य अन्तरफलकम् अधुना अतीव स्पष्टम् अस्ति, परन्तु अहं केवलं एकवारं अवलोकयितुं शक्नोमि तथा च इदं प्रतीयते यत् किमपि उपयोक्तुं न शक्यते।
अत्यन्तं आक्रोशजनकं वस्तु अस्ति यत् निर्गमनसमये अहं शक्तिबटनं न प्राप्नोमि (अहं प्रत्यक्षतया निपीडितवान्), बहु च दृष्टवान्
यन्त्रवर्णकः पठति/६४,त्रुटिः -११०