प्रौद्योगिकी साझेदारी

labview skills-AMC ढांचा स्थापना

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एएमसी-उपकरणस्य मूल-अवधारणा कतारः अस्ति । LabVIEW इत्यस्मिन्, सन्देशानां क्रमबद्धप्रक्रियाकरणं सुनिश्चित्य अ-अवरोधनक्रियाणां समर्थनार्थं च भिन्न-भिन्न-VI-मध्ये आँकडानां स्थानान्तरणार्थं कतारानाम् उपयोगः कर्तुं शक्यते, येन कार्यक्रम-निष्पादन-दक्षतायां सुधारः भवति एएमसी-उपकरणपुटस्य उपयोगेन जटिलबहु-थ्रेडिंग् तथा समवर्ती प्रोग्रामिंग् सरलं कर्तुं शक्यते, येन विकासकाः अन्तर्निहितसमन्वयनस्य संचारस्य च विषयेषु न अपितु अनुप्रयोगस्य कार्यात्मककार्यन्वयने अधिकं ध्यानं दातुं शक्नुवन्ति

विधिः प्रथमः : अन्वेषणार्थं संस्थापनार्थं च VIPM समायोजयन्तु (सङ्गणकं अन्तर्जालसङ्गणकेन सह सम्बद्धं भवितुम् आवश्यकम्)

vipm software उद्घाट्य अन्वेषणपेटिकायां AMC इति प्रविष्ट्वा प्रथमं प्राप्तं toolkit संस्थापयन्तु ।

संस्थापनस्य समये स्वयमेव द्वौ आश्रितौ साधनसङ्कुलौ अवतरणं भविष्यति:

1नि_लिब_कीड्_अरे