प्रौद्योगिकी साझेदारी

Spring Boot इत्यस्मिन् data migration tools इत्यस्य विश्लेषणम्

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Spring Boot इत्यस्मिन् data migration tools इत्यस्य विश्लेषणम्

नमस्कारः सर्वेभ्यः, अहं Weizhuan Taoke System 3.0 इत्यस्य सम्पादकः अस्मि, अपि च अहम् एकः प्रोग्रामरः अपि अस्मि यः शिशिरे दीर्घं johns न धारयति, परन्तु तदपि शीते शीतलं भवितुम् अर्हति!

1. दत्तांशप्रवासनसाधनानाम् महत्त्वं चयनं च

आधुनिक-अनुप्रयोगानाम् विकासे, परिपालने च दत्तांश-प्रवासनं महत्त्वपूर्णं कार्यम् अस्ति । Spring Boot विकासकानां कृते आँकडाधारसंरचनापरिवर्तनस्य, आँकडाप्रवासनक्रियाणां च प्रभावीरूपेण प्रबन्धने सहायतार्थं विविधानि आँकडाप्रवासनसाधनं प्रदाति ।

2. दत्तांशकोशप्रवासार्थं Flyway इत्यस्य उपयोगं कुर्वन्तु

2.1 Flyway विन्यस्तुं एकीकृत्य च

Flyway एकं मुक्तस्रोतदत्तांशकोशप्रवासनसाधनं अस्ति यत् सरलविन्यासस्य आदेशानां च माध्यमेन आँकडाधारसंस्करणनियन्त्रणं परिवर्तनं च प्रबन्धयितुं Spring Boot इत्यनेन सह एकीकृत्य स्थापयितुं शक्यते

package cn.juwatech.data;

import org.springframework.boot.autoconfigure.flyway.FlywayDataSource;
import org.springframework.context.annotation.Bean;
import org.springframework.context.annotation.Configuration;
import org.springframework.jdbc.datasource.DataSourceTransactionManager;

import javax.sql.DataSource;

@Configuration
public class FlywayConfiguration {

    @Bean
    @FlywayDataSource
    public DataSource dataSource() {
        // 配置数据源,例如使用HikariCP等
        return DataSourceBuilder.create().build();
    }

    @Bean
    public DataSourceTransactionManager transactionManager(DataSource dataSource) {
        return new DataSourceTransactionManager(dataSource);
    }
}