2024-07-08
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SQL Server, Microsoft द्वारा आरब्धा सम्बन्धात्मकदत्तांशकोशप्रबन्धनप्रणालीरूपेण, उद्यमस्तरीयअनुप्रयोगेषु व्यापकरूपेण उपयुज्यते । एतेषु अनुप्रयोगेषु दत्तांशकोशस्य उच्चा उपलब्धता महत्त्वपूर्णा भवति, येन दत्तांशस्य निरन्तरभण्डारणं, निरन्तरं प्रवेशः च सुनिश्चितः भवति । अयं लेखः SQL सर्वरे उच्च-उपलब्धतां प्राप्तुं विविधानि रणनीतयः विस्तरेण अन्वेषयिष्यति, यत्र फेलओवर-क्लस्टरिंग्, मिररिंग्, लॉग-शिपिङ्ग्, बैकअप-पुनर्स्थापनम् इत्यादयः सन्ति
उच्च उपलब्धता सुनिश्चितं करोति यत् हार्डवेयर-विफलतायाः, सॉफ्टवेयर-दोषस्य, अन्यसमस्यानां वा सन्दर्भे दत्तांशकोशसेवाः शीघ्रं पुनः स्थापयितुं शक्यन्ते ।
फेलओवरक्लस्टर-दृष्टान्ताः उच्च-उपलब्धता-समाधानं प्रदान्ति यत् बहु-सर्वर्-मध्ये निर्विघ्न-विफलतायाः अनुमतिं ददाति ।
CREATE CLUSTERED INDEX idx_emp ON dbo.Employees;
ALTER AVAILABILITY GROUP MyAG
MODIFY REPLICA ON 'SecondaryReplica'
WITH (PRIMARY_ROLE = 'SecondaryReplica', SECONDARY_ROLE = 'PrimaryReplica');