प्रौद्योगिकी साझेदारी

[SQL Server High Availability Complete Solution] कदापि न भवति इति आँकडाधारसमाधानं निर्मायताम्

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षकम्: [SQL Server High Availability Complete Solution] एकं आँकडाधारसमाधानं निर्मायताम् यत् कदापि अधः न गच्छति

SQL Server, Microsoft द्वारा आरब्धा सम्बन्धात्मकदत्तांशकोशप्रबन्धनप्रणालीरूपेण, उद्यमस्तरीयअनुप्रयोगेषु व्यापकरूपेण उपयुज्यते । एतेषु अनुप्रयोगेषु दत्तांशकोशस्य उच्चा उपलब्धता महत्त्वपूर्णा भवति, येन दत्तांशस्य निरन्तरभण्डारणं, निरन्तरं प्रवेशः च सुनिश्चितः भवति । अयं लेखः SQL सर्वरे उच्च-उपलब्धतां प्राप्तुं विविधानि रणनीतयः विस्तरेण अन्वेषयिष्यति, यत्र फेलओवर-क्लस्टरिंग्, मिररिंग्, लॉग-शिपिङ्ग्, बैकअप-पुनर्स्थापनम् इत्यादयः सन्ति

1. उच्चा उपलब्धतायाः महत्त्वम्

उच्च उपलब्धता सुनिश्चितं करोति यत् हार्डवेयर-विफलतायाः, सॉफ्टवेयर-दोषस्य, अन्यसमस्यानां वा सन्दर्भे दत्तांशकोशसेवाः शीघ्रं पुनः स्थापयितुं शक्यन्ते ।

2. SQL Server इत्यस्य Failover Cluster Instance (FCI) इति

फेलओवरक्लस्टर-दृष्टान्ताः उच्च-उपलब्धता-समाधानं प्रदान्ति यत् बहु-सर्वर्-मध्ये निर्विघ्न-विफलतायाः अनुमतिं ददाति ।

CREATE CLUSTERED INDEX idx_emp ON dbo.Employees;
ALTER AVAILABILITY GROUP MyAG
    MODIFY REPLICA ON 'SecondaryReplica'
    WITH (PRIMARY_ROLE = 'SecondaryReplica', SECONDARY_ROLE = 'PrimaryReplica');