प्रौद्योगिकी साझेदारी

[महाविद्यालयस्य छात्राः] उत्तमं तकनीकीब्लॉगं कथं लिखितव्यम्?

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं वस्तुतः अद्यापि महाविद्यालयस्य छात्रान् ईर्ष्या करोमि ये प्रतिदिनं परस्परं संवादं कर्तुं शक्नुवन्ति, ब्लोग् लिखितुं च शक्नुवन्ति। यदि अहं तदा भवद्भिः सदृशः भवितुम् अर्हति स्म, विद्यालये आसम् तदा अध्ययनं कृत्वा ब्लोग्गिंग् इत्यत्र परिश्रमं कर्तुं शक्नोमि स्म, तर्हि अहं न मन्ये यत् अहं सर्वं दिवसं रक्तरंजितस्य मैदानस्य, DNF इत्यस्य च व्यसनं कृतवान् स्यात् यथा त्वं ।

अतः अहं भवद्भ्यः केचन सुझावः दातुम् इच्छामि, भवद्भ्यः उत्तमं ब्लॉगं लिखितुं साहाय्यं करिष्यामि इति आशां कुर्वन्।

सामग्रीसूची

१ लेखनं कुर्वन्

२ भवन्तः तस्य प्रयोगं कर्तुं शक्नुवन्ति

३ भवन्तः समूहान् सङ्गृहीतुं शक्नुवन्ति

४ हसितस्य चिन्ता मा कुरु

५ ग्रीष्मकालस्य अवकाशः अस्ति


१ लेखनं कुर्वन्

बहवः छात्राः निरन्तरं लेखितुं शक्नुवन्ति, कक्षायां यत् ज्ञातवन्तः तस्य विषये लिखितुं शक्नुवन्ति, स्वस्य प्रियं IT ज्ञानं च लिखितुं शक्नुवन्ति एतत् महत्, परन्तु अहं तेभ्यः ईर्ष्या करोमि। भवन्तः आचार्येण प्रेरिताः भवेयुः, अथवा हृदयस्य अधोभागात् निर्गमं कर्तुम् इच्छन्ति वा।

भवन्तः अवश्यं धैर्यं धारयन्तु अहं मन्ये केचन C जनाः, केचन microcontroller जनाः, केचन जनाः front-end ज्ञानं लिखन्ति, केचन big data जनाः, केचन Java python जनाः, केचन AI जनाः च सन्ति। स्पष्टतया कक्षायां एतत् ज्ञानं ज्ञातुं अतिरिक्तं भविष्ये अस्मिन् मार्गे विकासं कर्तुं अपि आशास्ति ।

भवता धैर्यं धारयितव्यं, यत् ज्ञातं तत् गृहीत्वा, यत् ज्ञातं तत् क्रमेण स्थापयितव्यम् ।

२ भवन्तः तस्य प्रयोगं कर्तुं शक्नुवन्ति

वस्तुतः अहं दृष्टवान् यत् बहवः छात्राः अतीव सुन्दरं लिखन्ति, यत्र ज्ञानबिन्दून् सारांशः, ब्लॉगशैली, सामग्रीसङ्गठनं च सन्ति । परन्तु खलु बहवः छात्राः सन्ति वस्तुतः भवन्तः तत् कर्तुं शक्नुवन्ति यदा ज्ञानस्य आयोजनं कुर्वन्ति तदा एकपक्षीयरूपेण ज्ञानस्य आयोजने एव सीमिताः न भवेयुः ।

एतान् ज्ञानबिन्दून् व्यवस्थितं कृत्वा सारांशं कर्तुं शक्नुवन्ति। किन्तु ज्ञानबिन्दवः एकान्ते न सन्ति ते निश्चितरूपेण परियोजनायाः सह संयोजिताः भविष्यन्ति, अन्ते च यथार्थतया उपयोगी ज्ञानं भविष्यन्ति। यदि ज्ञानबिन्दुः परियोजनाविकासस्य सेवां कर्तुं न शक्नोति तर्हि अस्य ज्ञानबिन्दुस्य उपयोगिता अन्ते विस्मृता भवितुम् अर्हति ।

भवान् लघु उदाहरणं कर्तुं शक्नोति, अथवा भवान् स्वयमेव परियोजनां आरभ्य परियोजनायां लघुज्ञानबिन्दून् प्रयोक्तुं शक्नोति । एवं प्रकारेण कालान्तरे भवन्तः पश्यन्ति यत् भवतः स्नातकप्रकल्पः सामान्यतया भवता निर्गता सामग्री भवितुम् अर्हति ।

३ भवन्तः समूहान् सङ्गृहीतुं शक्नुवन्ति

यदा वयं ब्लोग् लिखामः तदा एतादृशीनां समस्यानां सम्मुखीभवनं सुलभं भवति। किं भवता यत् लिखितं तत् वस्तुतः उपयोगी अस्ति ? किं तत्त्वतः अन्येषां दर्शनं रोचते ? मया चिरकालं यावत् सारांशः कृतः, किं तत्त्वतः सर्वेषां इच्छा अस्ति?

चिन्तयतु, भवान् महाविद्यालयस्य छात्रः अस्ति, महाविद्यालयस्य छात्रैः च परितः अस्ति। संभावना अस्ति यत् भवन्तः यत् शिक्षन्ति तत् ते एव शिक्षन्ति। भवता ये समस्याः सम्मुखीभवन्ति ताः अपि तेषां सम्मुखीभवन्ति समस्याः एव । तेषां अधिकाः समस्याः सम्मुखीकृताः इति अपि कथ्यते यत् भवता न सम्मुखीकृताः ।

अतः यदि भवान् सहपाठिनः सङ्गृह्य तेषां प्रश्नान् संग्रहीतुं शक्नोति तर्हि भवतः उत्पादनस्य सामग्रीयाः स्थिरः प्रवाहः भविष्यति, तथा च भवान् अधिकं उपयोगी ज्ञानं निर्गन्तुं शक्नोति ।

ततः ज्ञानं निर्यातयित्वा एतैः सामान्योत्साहिभिः सह साझां कुर्वन्तु। चिन्तयतु, देशे सर्वत्र भवतः एतावन्तः सामान्याः प्रशंसकाः सन्ति, भवतः उत्पादनं च अधिकैः जनाभिः दृश्यते। भवता यः समूहः सङ्गृह्यते सः बलवत्तरः बलिष्ठः च भविष्यति।

४ हसितस्य चिन्ता मा कुरु

स्पष्टतया वक्तुं शक्यते यत् भवान् किमपि उत्पादनं करोति चेदपि Lu Xun इत्यस्य उत्पादनस्य अपि नकारात्मकं आलोचना भविष्यति । परन्तु एवं सति भवन्तः चिन्तिताः सन्ति यत् भवन्तः यत् लिखन्ति तत् भवतः परितः जनाः न पठिष्यन्ति इति?

नावश्यकता, अस्मात् शूरतराः, अधिकाः भावुकाः च जनाः कदापि न हसितव्याः, तथैव हसितुं न भीताः। यदा भवतः उत्पादनं अधिकछात्राणां साहाय्यं करोति, यदा भवतः पर्याप्तज्ञानं निपुणं भवति, यदा भवतः ब्लॉगः पर्याप्तजनैः रोचते। अहं मन्ये यत् तस्मिन् समये अहं मन्ये यत् यदा भवन्तः स्नातकपदवीं प्राप्नुवन्ति तदा भवन्तः कार्यस्य अन्वेषणस्य चिन्ता न कुर्वन्ति, विश्वासं कुर्वन्तु ।

५ ग्रीष्मकालस्य अवकाशः अस्ति

ग्रीष्मकालस्य अवकाशः शीघ्रमेव आगच्छति, भवान् महाविद्यालयस्य छात्रः अस्ति, यदि भवान् अद्यापि अतीव साधारणः महाविद्यालयस्य छात्रः अस्ति। कृपया अधिकं क्रीडितुं मा गच्छन्तु, अद्यापि बहुकालः अस्ति इति मन्ये। अधुना च भवतः समीपे वास्तवमेव बहुकालः अस्ति अध्ययनार्थं, सञ्चयार्थं, ब्लोग्-लेखनार्थं, स्वस्य उन्नतिं कर्तुं, भवतः परितः जनानां साहाय्यं कर्तुं, अपि च देशे सर्वत्र जनानां साहाय्यं कर्तुं ये एकत्र शिक्षितुम् इच्छन्ति |.

आरभामः यावत् भवन्तः स्नातकपदवीं प्राप्तुं प्रवृत्ताः न भवन्ति तावत् प्रतीक्षन्ते यत् समयः स्खलितः अस्ति तथा च भवन्तः अनुभवन्ति यत् भवन्तः कार्यं अन्वेष्टुम् अर्हन्ति। इतः परं आरभत, आगच्छन्तु, भवन्तः भविष्यस्य सूर्यः, प्रकाशयन्तु, स्वप्नान् हृदयेषु प्रकाशयन्तु च।